Declension table of ?kālaprabodhin

Deva

MasculineSingularDualPlural
Nominativekālaprabodhī kālaprabodhinau kālaprabodhinaḥ
Vocativekālaprabodhin kālaprabodhinau kālaprabodhinaḥ
Accusativekālaprabodhinam kālaprabodhinau kālaprabodhinaḥ
Instrumentalkālaprabodhinā kālaprabodhibhyām kālaprabodhibhiḥ
Dativekālaprabodhine kālaprabodhibhyām kālaprabodhibhyaḥ
Ablativekālaprabodhinaḥ kālaprabodhibhyām kālaprabodhibhyaḥ
Genitivekālaprabodhinaḥ kālaprabodhinoḥ kālaprabodhinām
Locativekālaprabodhini kālaprabodhinoḥ kālaprabodhiṣu

Compound kālaprabodhi -

Adverb -kālaprabodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria