Declension table of ?kālaparvata

Deva

MasculineSingularDualPlural
Nominativekālaparvataḥ kālaparvatau kālaparvatāḥ
Vocativekālaparvata kālaparvatau kālaparvatāḥ
Accusativekālaparvatam kālaparvatau kālaparvatān
Instrumentalkālaparvatena kālaparvatābhyām kālaparvataiḥ kālaparvatebhiḥ
Dativekālaparvatāya kālaparvatābhyām kālaparvatebhyaḥ
Ablativekālaparvatāt kālaparvatābhyām kālaparvatebhyaḥ
Genitivekālaparvatasya kālaparvatayoḥ kālaparvatānām
Locativekālaparvate kālaparvatayoḥ kālaparvateṣu

Compound kālaparvata -

Adverb -kālaparvatam -kālaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria