Declension table of ?kālapāśaparītā

Deva

FeminineSingularDualPlural
Nominativekālapāśaparītā kālapāśaparīte kālapāśaparītāḥ
Vocativekālapāśaparīte kālapāśaparīte kālapāśaparītāḥ
Accusativekālapāśaparītām kālapāśaparīte kālapāśaparītāḥ
Instrumentalkālapāśaparītayā kālapāśaparītābhyām kālapāśaparītābhiḥ
Dativekālapāśaparītāyai kālapāśaparītābhyām kālapāśaparītābhyaḥ
Ablativekālapāśaparītāyāḥ kālapāśaparītābhyām kālapāśaparītābhyaḥ
Genitivekālapāśaparītāyāḥ kālapāśaparītayoḥ kālapāśaparītānām
Locativekālapāśaparītāyām kālapāśaparītayoḥ kālapāśaparītāsu

Adverb -kālapāśaparītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria