Declension table of ?kālanirvāha

Deva

MasculineSingularDualPlural
Nominativekālanirvāhaḥ kālanirvāhau kālanirvāhāḥ
Vocativekālanirvāha kālanirvāhau kālanirvāhāḥ
Accusativekālanirvāham kālanirvāhau kālanirvāhān
Instrumentalkālanirvāheṇa kālanirvāhābhyām kālanirvāhaiḥ kālanirvāhebhiḥ
Dativekālanirvāhāya kālanirvāhābhyām kālanirvāhebhyaḥ
Ablativekālanirvāhāt kālanirvāhābhyām kālanirvāhebhyaḥ
Genitivekālanirvāhasya kālanirvāhayoḥ kālanirvāhāṇām
Locativekālanirvāhe kālanirvāhayoḥ kālanirvāheṣu

Compound kālanirvāha -

Adverb -kālanirvāham -kālanirvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria