Declension table of ?kālanirūpaṇa

Deva

NeuterSingularDualPlural
Nominativekālanirūpaṇam kālanirūpaṇe kālanirūpaṇāni
Vocativekālanirūpaṇa kālanirūpaṇe kālanirūpaṇāni
Accusativekālanirūpaṇam kālanirūpaṇe kālanirūpaṇāni
Instrumentalkālanirūpaṇena kālanirūpaṇābhyām kālanirūpaṇaiḥ
Dativekālanirūpaṇāya kālanirūpaṇābhyām kālanirūpaṇebhyaḥ
Ablativekālanirūpaṇāt kālanirūpaṇābhyām kālanirūpaṇebhyaḥ
Genitivekālanirūpaṇasya kālanirūpaṇayoḥ kālanirūpaṇānām
Locativekālanirūpaṇe kālanirūpaṇayoḥ kālanirūpaṇeṣu

Compound kālanirūpaṇa -

Adverb -kālanirūpaṇam -kālanirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria