Declension table of ?kālanirṇayaśikṣā

Deva

FeminineSingularDualPlural
Nominativekālanirṇayaśikṣā kālanirṇayaśikṣe kālanirṇayaśikṣāḥ
Vocativekālanirṇayaśikṣe kālanirṇayaśikṣe kālanirṇayaśikṣāḥ
Accusativekālanirṇayaśikṣām kālanirṇayaśikṣe kālanirṇayaśikṣāḥ
Instrumentalkālanirṇayaśikṣayā kālanirṇayaśikṣābhyām kālanirṇayaśikṣābhiḥ
Dativekālanirṇayaśikṣāyai kālanirṇayaśikṣābhyām kālanirṇayaśikṣābhyaḥ
Ablativekālanirṇayaśikṣāyāḥ kālanirṇayaśikṣābhyām kālanirṇayaśikṣābhyaḥ
Genitivekālanirṇayaśikṣāyāḥ kālanirṇayaśikṣayoḥ kālanirṇayaśikṣāṇām
Locativekālanirṇayaśikṣāyām kālanirṇayaśikṣayoḥ kālanirṇayaśikṣāsu

Adverb -kālanirṇayaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria