Declension table of ?kālanirṇayasiddhānta

Deva

MasculineSingularDualPlural
Nominativekālanirṇayasiddhāntaḥ kālanirṇayasiddhāntau kālanirṇayasiddhāntāḥ
Vocativekālanirṇayasiddhānta kālanirṇayasiddhāntau kālanirṇayasiddhāntāḥ
Accusativekālanirṇayasiddhāntam kālanirṇayasiddhāntau kālanirṇayasiddhāntān
Instrumentalkālanirṇayasiddhāntena kālanirṇayasiddhāntābhyām kālanirṇayasiddhāntaiḥ kālanirṇayasiddhāntebhiḥ
Dativekālanirṇayasiddhāntāya kālanirṇayasiddhāntābhyām kālanirṇayasiddhāntebhyaḥ
Ablativekālanirṇayasiddhāntāt kālanirṇayasiddhāntābhyām kālanirṇayasiddhāntebhyaḥ
Genitivekālanirṇayasiddhāntasya kālanirṇayasiddhāntayoḥ kālanirṇayasiddhāntānām
Locativekālanirṇayasiddhānte kālanirṇayasiddhāntayoḥ kālanirṇayasiddhānteṣu

Compound kālanirṇayasiddhānta -

Adverb -kālanirṇayasiddhāntam -kālanirṇayasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria