Declension table of ?kālanirṇayaprakāśa

Deva

MasculineSingularDualPlural
Nominativekālanirṇayaprakāśaḥ kālanirṇayaprakāśau kālanirṇayaprakāśāḥ
Vocativekālanirṇayaprakāśa kālanirṇayaprakāśau kālanirṇayaprakāśāḥ
Accusativekālanirṇayaprakāśam kālanirṇayaprakāśau kālanirṇayaprakāśān
Instrumentalkālanirṇayaprakāśena kālanirṇayaprakāśābhyām kālanirṇayaprakāśaiḥ kālanirṇayaprakāśebhiḥ
Dativekālanirṇayaprakāśāya kālanirṇayaprakāśābhyām kālanirṇayaprakāśebhyaḥ
Ablativekālanirṇayaprakāśāt kālanirṇayaprakāśābhyām kālanirṇayaprakāśebhyaḥ
Genitivekālanirṇayaprakāśasya kālanirṇayaprakāśayoḥ kālanirṇayaprakāśānām
Locativekālanirṇayaprakāśe kālanirṇayaprakāśayoḥ kālanirṇayaprakāśeṣu

Compound kālanirṇayaprakāśa -

Adverb -kālanirṇayaprakāśam -kālanirṇayaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria