Declension table of ?kālanemipurāṇa

Deva

NeuterSingularDualPlural
Nominativekālanemipurāṇam kālanemipurāṇe kālanemipurāṇāni
Vocativekālanemipurāṇa kālanemipurāṇe kālanemipurāṇāni
Accusativekālanemipurāṇam kālanemipurāṇe kālanemipurāṇāni
Instrumentalkālanemipurāṇena kālanemipurāṇābhyām kālanemipurāṇaiḥ
Dativekālanemipurāṇāya kālanemipurāṇābhyām kālanemipurāṇebhyaḥ
Ablativekālanemipurāṇāt kālanemipurāṇābhyām kālanemipurāṇebhyaḥ
Genitivekālanemipurāṇasya kālanemipurāṇayoḥ kālanemipurāṇānām
Locativekālanemipurāṇe kālanemipurāṇayoḥ kālanemipurāṇeṣu

Compound kālanemipurāṇa -

Adverb -kālanemipurāṇam -kālanemipurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria