Declension table of ?kālameṣikā

Deva

FeminineSingularDualPlural
Nominativekālameṣikā kālameṣike kālameṣikāḥ
Vocativekālameṣike kālameṣike kālameṣikāḥ
Accusativekālameṣikām kālameṣike kālameṣikāḥ
Instrumentalkālameṣikayā kālameṣikābhyām kālameṣikābhiḥ
Dativekālameṣikāyai kālameṣikābhyām kālameṣikābhyaḥ
Ablativekālameṣikāyāḥ kālameṣikābhyām kālameṣikābhyaḥ
Genitivekālameṣikāyāḥ kālameṣikayoḥ kālameṣikāṇām
Locativekālameṣikāyām kālameṣikayoḥ kālameṣikāsu

Adverb -kālameṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria