Declension table of ?kālameṣī

Deva

FeminineSingularDualPlural
Nominativekālameṣī kālameṣyau kālameṣyaḥ
Vocativekālameṣi kālameṣyau kālameṣyaḥ
Accusativekālameṣīm kālameṣyau kālameṣīḥ
Instrumentalkālameṣyā kālameṣībhyām kālameṣībhiḥ
Dativekālameṣyai kālameṣībhyām kālameṣībhyaḥ
Ablativekālameṣyāḥ kālameṣībhyām kālameṣībhyaḥ
Genitivekālameṣyāḥ kālameṣyoḥ kālameṣīṇām
Locativekālameṣyām kālameṣyoḥ kālameṣīṣu

Compound kālameṣi - kālameṣī -

Adverb -kālameṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria