Declension table of ?kālamayūkha

Deva

MasculineSingularDualPlural
Nominativekālamayūkhaḥ kālamayūkhau kālamayūkhāḥ
Vocativekālamayūkha kālamayūkhau kālamayūkhāḥ
Accusativekālamayūkham kālamayūkhau kālamayūkhān
Instrumentalkālamayūkhena kālamayūkhābhyām kālamayūkhaiḥ kālamayūkhebhiḥ
Dativekālamayūkhāya kālamayūkhābhyām kālamayūkhebhyaḥ
Ablativekālamayūkhāt kālamayūkhābhyām kālamayūkhebhyaḥ
Genitivekālamayūkhasya kālamayūkhayoḥ kālamayūkhānām
Locativekālamayūkhe kālamayūkhayoḥ kālamayūkheṣu

Compound kālamayūkha -

Adverb -kālamayūkham -kālamayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria