Declension table of ?kālamāna

Deva

MasculineSingularDualPlural
Nominativekālamānaḥ kālamānau kālamānāḥ
Vocativekālamāna kālamānau kālamānāḥ
Accusativekālamānam kālamānau kālamānān
Instrumentalkālamānena kālamānābhyām kālamānaiḥ kālamānebhiḥ
Dativekālamānāya kālamānābhyām kālamānebhyaḥ
Ablativekālamānāt kālamānābhyām kālamānebhyaḥ
Genitivekālamānasya kālamānayoḥ kālamānānām
Locativekālamāne kālamānayoḥ kālamāneṣu

Compound kālamāna -

Adverb -kālamānam -kālamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria