Declension table of ?kālamāhātmya

Deva

NeuterSingularDualPlural
Nominativekālamāhātmyam kālamāhātmye kālamāhātmyāni
Vocativekālamāhātmya kālamāhātmye kālamāhātmyāni
Accusativekālamāhātmyam kālamāhātmye kālamāhātmyāni
Instrumentalkālamāhātmyena kālamāhātmyābhyām kālamāhātmyaiḥ
Dativekālamāhātmyāya kālamāhātmyābhyām kālamāhātmyebhyaḥ
Ablativekālamāhātmyāt kālamāhātmyābhyām kālamāhātmyebhyaḥ
Genitivekālamāhātmyasya kālamāhātmyayoḥ kālamāhātmyānām
Locativekālamāhātmye kālamāhātmyayoḥ kālamāhātmyeṣu

Compound kālamāhātmya -

Adverb -kālamāhātmyam -kālamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria