Declension table of ?kālamādhavakārikā

Deva

FeminineSingularDualPlural
Nominativekālamādhavakārikā kālamādhavakārike kālamādhavakārikāḥ
Vocativekālamādhavakārike kālamādhavakārike kālamādhavakārikāḥ
Accusativekālamādhavakārikām kālamādhavakārike kālamādhavakārikāḥ
Instrumentalkālamādhavakārikayā kālamādhavakārikābhyām kālamādhavakārikābhiḥ
Dativekālamādhavakārikāyai kālamādhavakārikābhyām kālamādhavakārikābhyaḥ
Ablativekālamādhavakārikāyāḥ kālamādhavakārikābhyām kālamādhavakārikābhyaḥ
Genitivekālamādhavakārikāyāḥ kālamādhavakārikayoḥ kālamādhavakārikāṇām
Locativekālamādhavakārikāyām kālamādhavakārikayoḥ kālamādhavakārikāsu

Adverb -kālamādhavakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria