Declension table of ?kālamādhava

Deva

MasculineSingularDualPlural
Nominativekālamādhavaḥ kālamādhavau kālamādhavāḥ
Vocativekālamādhava kālamādhavau kālamādhavāḥ
Accusativekālamādhavam kālamādhavau kālamādhavān
Instrumentalkālamādhavena kālamādhavābhyām kālamādhavaiḥ kālamādhavebhiḥ
Dativekālamādhavāya kālamādhavābhyām kālamādhavebhyaḥ
Ablativekālamādhavāt kālamādhavābhyām kālamādhavebhyaḥ
Genitivekālamādhavasya kālamādhavayoḥ kālamādhavānām
Locativekālamādhave kālamādhavayoḥ kālamādhaveṣu

Compound kālamādhava -

Adverb -kālamādhavam -kālamādhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria