Declension table of ?kālalavaṇa

Deva

NeuterSingularDualPlural
Nominativekālalavaṇam kālalavaṇe kālalavaṇāni
Vocativekālalavaṇa kālalavaṇe kālalavaṇāni
Accusativekālalavaṇam kālalavaṇe kālalavaṇāni
Instrumentalkālalavaṇena kālalavaṇābhyām kālalavaṇaiḥ
Dativekālalavaṇāya kālalavaṇābhyām kālalavaṇebhyaḥ
Ablativekālalavaṇāt kālalavaṇābhyām kālalavaṇebhyaḥ
Genitivekālalavaṇasya kālalavaṇayoḥ kālalavaṇānām
Locativekālalavaṇe kālalavaṇayoḥ kālalavaṇeṣu

Compound kālalavaṇa -

Adverb -kālalavaṇam -kālalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria