Declension table of ?kālalauha

Deva

NeuterSingularDualPlural
Nominativekālalauham kālalauhe kālalauhāni
Vocativekālalauha kālalauhe kālalauhāni
Accusativekālalauham kālalauhe kālalauhāni
Instrumentalkālalauhena kālalauhābhyām kālalauhaiḥ
Dativekālalauhāya kālalauhābhyām kālalauhebhyaḥ
Ablativekālalauhāt kālalauhābhyām kālalauhebhyaḥ
Genitivekālalauhasya kālalauhayoḥ kālalauhānām
Locativekālalauhe kālalauhayoḥ kālalauheṣu

Compound kālalauha -

Adverb -kālalauham -kālalauhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria