Declension table of ?kālalā

Deva

FeminineSingularDualPlural
Nominativekālalā kālale kālalāḥ
Vocativekālale kālale kālalāḥ
Accusativekālalām kālale kālalāḥ
Instrumentalkālalayā kālalābhyām kālalābhiḥ
Dativekālalāyai kālalābhyām kālalābhyaḥ
Ablativekālalāyāḥ kālalābhyām kālalābhyaḥ
Genitivekālalāyāḥ kālalayoḥ kālalānām
Locativekālalāyām kālalayoḥ kālalāsu

Adverb -kālalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria