Declension table of ?kālakūṭi

Deva

MasculineSingularDualPlural
Nominativekālakūṭiḥ kālakūṭī kālakūṭayaḥ
Vocativekālakūṭe kālakūṭī kālakūṭayaḥ
Accusativekālakūṭim kālakūṭī kālakūṭīn
Instrumentalkālakūṭinā kālakūṭibhyām kālakūṭibhiḥ
Dativekālakūṭaye kālakūṭibhyām kālakūṭibhyaḥ
Ablativekālakūṭeḥ kālakūṭibhyām kālakūṭibhyaḥ
Genitivekālakūṭeḥ kālakūṭyoḥ kālakūṭīnām
Locativekālakūṭau kālakūṭyoḥ kālakūṭiṣu

Compound kālakūṭi -

Adverb -kālakūṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria