Declension table of ?kālakūṭā

Deva

FeminineSingularDualPlural
Nominativekālakūṭā kālakūṭe kālakūṭāḥ
Vocativekālakūṭe kālakūṭe kālakūṭāḥ
Accusativekālakūṭām kālakūṭe kālakūṭāḥ
Instrumentalkālakūṭayā kālakūṭābhyām kālakūṭābhiḥ
Dativekālakūṭāyai kālakūṭābhyām kālakūṭābhyaḥ
Ablativekālakūṭāyāḥ kālakūṭābhyām kālakūṭābhyaḥ
Genitivekālakūṭāyāḥ kālakūṭayoḥ kālakūṭānām
Locativekālakūṭāyām kālakūṭayoḥ kālakūṭāsu

Adverb -kālakūṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria