Declension table of ?kālakuṇṭha

Deva

MasculineSingularDualPlural
Nominativekālakuṇṭhaḥ kālakuṇṭhau kālakuṇṭhāḥ
Vocativekālakuṇṭha kālakuṇṭhau kālakuṇṭhāḥ
Accusativekālakuṇṭham kālakuṇṭhau kālakuṇṭhān
Instrumentalkālakuṇṭhena kālakuṇṭhābhyām kālakuṇṭhaiḥ kālakuṇṭhebhiḥ
Dativekālakuṇṭhāya kālakuṇṭhābhyām kālakuṇṭhebhyaḥ
Ablativekālakuṇṭhāt kālakuṇṭhābhyām kālakuṇṭhebhyaḥ
Genitivekālakuṇṭhasya kālakuṇṭhayoḥ kālakuṇṭhānām
Locativekālakuṇṭhe kālakuṇṭhayoḥ kālakuṇṭheṣu

Compound kālakuṇṭha -

Adverb -kālakuṇṭham -kālakuṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria