Declension table of ?kālakīṭa

Deva

MasculineSingularDualPlural
Nominativekālakīṭaḥ kālakīṭau kālakīṭāḥ
Vocativekālakīṭa kālakīṭau kālakīṭāḥ
Accusativekālakīṭam kālakīṭau kālakīṭān
Instrumentalkālakīṭena kālakīṭābhyām kālakīṭaiḥ kālakīṭebhiḥ
Dativekālakīṭāya kālakīṭābhyām kālakīṭebhyaḥ
Ablativekālakīṭāt kālakīṭābhyām kālakīṭebhyaḥ
Genitivekālakīṭasya kālakīṭayoḥ kālakīṭānām
Locativekālakīṭe kālakīṭayoḥ kālakīṭeṣu

Compound kālakīṭa -

Adverb -kālakīṭam -kālakīṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria