Declension table of ?kālakhaṇḍahan

Deva

MasculineSingularDualPlural
Nominativekālakhaṇḍahā kālakhaṇḍahanau kālakhaṇḍahanaḥ
Vocativekālakhaṇḍahan kālakhaṇḍahanau kālakhaṇḍahanaḥ
Accusativekālakhaṇḍahanam kālakhaṇḍahanau kālakhaṇḍaghnaḥ
Instrumentalkālakhaṇḍaghnā kālakhaṇḍahabhyām kālakhaṇḍahabhiḥ
Dativekālakhaṇḍaghne kālakhaṇḍahabhyām kālakhaṇḍahabhyaḥ
Ablativekālakhaṇḍaghnaḥ kālakhaṇḍahabhyām kālakhaṇḍahabhyaḥ
Genitivekālakhaṇḍaghnaḥ kālakhaṇḍaghnoḥ kālakhaṇḍaghnām
Locativekālakhaṇḍahani kālakhaṇḍaghni kālakhaṇḍaghnoḥ kālakhaṇḍahasu

Adverb -kālakhaṇḍahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria