Declension table of ?kālakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativekālakhaṇḍam kālakhaṇḍe kālakhaṇḍāni
Vocativekālakhaṇḍa kālakhaṇḍe kālakhaṇḍāni
Accusativekālakhaṇḍam kālakhaṇḍe kālakhaṇḍāni
Instrumentalkālakhaṇḍena kālakhaṇḍābhyām kālakhaṇḍaiḥ
Dativekālakhaṇḍāya kālakhaṇḍābhyām kālakhaṇḍebhyaḥ
Ablativekālakhaṇḍāt kālakhaṇḍābhyām kālakhaṇḍebhyaḥ
Genitivekālakhaṇḍasya kālakhaṇḍayoḥ kālakhaṇḍānām
Locativekālakhaṇḍe kālakhaṇḍayoḥ kālakhaṇḍeṣu

Compound kālakhaṇḍa -

Adverb -kālakhaṇḍam -kālakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria