Declension table of ?kālakavṛkṣīya

Deva

MasculineSingularDualPlural
Nominativekālakavṛkṣīyaḥ kālakavṛkṣīyau kālakavṛkṣīyāḥ
Vocativekālakavṛkṣīya kālakavṛkṣīyau kālakavṛkṣīyāḥ
Accusativekālakavṛkṣīyam kālakavṛkṣīyau kālakavṛkṣīyān
Instrumentalkālakavṛkṣīyeṇa kālakavṛkṣīyābhyām kālakavṛkṣīyaiḥ kālakavṛkṣīyebhiḥ
Dativekālakavṛkṣīyāya kālakavṛkṣīyābhyām kālakavṛkṣīyebhyaḥ
Ablativekālakavṛkṣīyāt kālakavṛkṣīyābhyām kālakavṛkṣīyebhyaḥ
Genitivekālakavṛkṣīyasya kālakavṛkṣīyayoḥ kālakavṛkṣīyāṇām
Locativekālakavṛkṣīye kālakavṛkṣīyayoḥ kālakavṛkṣīyeṣu

Compound kālakavṛkṣīya -

Adverb -kālakavṛkṣīyam -kālakavṛkṣīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria