Declension table of ?kālakācārya

Deva

MasculineSingularDualPlural
Nominativekālakācāryaḥ kālakācāryau kālakācāryāḥ
Vocativekālakācārya kālakācāryau kālakācāryāḥ
Accusativekālakācāryam kālakācāryau kālakācāryān
Instrumentalkālakācāryeṇa kālakācāryābhyām kālakācāryaiḥ kālakācāryebhiḥ
Dativekālakācāryāya kālakācāryābhyām kālakācāryebhyaḥ
Ablativekālakācāryāt kālakācāryābhyām kālakācāryebhyaḥ
Genitivekālakācāryasya kālakācāryayoḥ kālakācāryāṇām
Locativekālakācārye kālakācāryayoḥ kālakācāryeṣu

Compound kālakācārya -

Adverb -kālakācāryam -kālakācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria