Declension table of ?kālakṣamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālakṣamā | kālakṣame | kālakṣamāḥ |
Vocative | kālakṣame | kālakṣame | kālakṣamāḥ |
Accusative | kālakṣamām | kālakṣame | kālakṣamāḥ |
Instrumental | kālakṣamayā | kālakṣamābhyām | kālakṣamābhiḥ |
Dative | kālakṣamāyai | kālakṣamābhyām | kālakṣamābhyaḥ |
Ablative | kālakṣamāyāḥ | kālakṣamābhyām | kālakṣamābhyaḥ |
Genitive | kālakṣamāyāḥ | kālakṣamayoḥ | kālakṣamāṇām |
Locative | kālakṣamāyām | kālakṣamayoḥ | kālakṣamāsu |