Declension table of ?kālakṣamā

Deva

FeminineSingularDualPlural
Nominativekālakṣamā kālakṣame kālakṣamāḥ
Vocativekālakṣame kālakṣame kālakṣamāḥ
Accusativekālakṣamām kālakṣame kālakṣamāḥ
Instrumentalkālakṣamayā kālakṣamābhyām kālakṣamābhiḥ
Dativekālakṣamāyai kālakṣamābhyām kālakṣamābhyaḥ
Ablativekālakṣamāyāḥ kālakṣamābhyām kālakṣamābhyaḥ
Genitivekālakṣamāyāḥ kālakṣamayoḥ kālakṣamāṇām
Locativekālakṣamāyām kālakṣamayoḥ kālakṣamāsu

Adverb -kālakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria