Declension table of ?kālakṣama

Deva

MasculineSingularDualPlural
Nominativekālakṣamaḥ kālakṣamau kālakṣamāḥ
Vocativekālakṣama kālakṣamau kālakṣamāḥ
Accusativekālakṣamam kālakṣamau kālakṣamān
Instrumentalkālakṣameṇa kālakṣamābhyām kālakṣamaiḥ kālakṣamebhiḥ
Dativekālakṣamāya kālakṣamābhyām kālakṣamebhyaḥ
Ablativekālakṣamāt kālakṣamābhyām kālakṣamebhyaḥ
Genitivekālakṣamasya kālakṣamayoḥ kālakṣamāṇām
Locativekālakṣame kālakṣamayoḥ kālakṣameṣu

Compound kālakṣama -

Adverb -kālakṣamam -kālakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria