Declension table of ?kālakṛta

Deva

MasculineSingularDualPlural
Nominativekālakṛtaḥ kālakṛtau kālakṛtāḥ
Vocativekālakṛta kālakṛtau kālakṛtāḥ
Accusativekālakṛtam kālakṛtau kālakṛtān
Instrumentalkālakṛtena kālakṛtābhyām kālakṛtaiḥ kālakṛtebhiḥ
Dativekālakṛtāya kālakṛtābhyām kālakṛtebhyaḥ
Ablativekālakṛtāt kālakṛtābhyām kālakṛtebhyaḥ
Genitivekālakṛtasya kālakṛtayoḥ kālakṛtānām
Locativekālakṛte kālakṛtayoḥ kālakṛteṣu

Compound kālakṛta -

Adverb -kālakṛtam -kālakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria