Declension table of ?kālakṛt

Deva

MasculineSingularDualPlural
Nominativekālakṛt kālakṛtau kālakṛtaḥ
Vocativekālakṛt kālakṛtau kālakṛtaḥ
Accusativekālakṛtam kālakṛtau kālakṛtaḥ
Instrumentalkālakṛtā kālakṛdbhyām kālakṛdbhiḥ
Dativekālakṛte kālakṛdbhyām kālakṛdbhyaḥ
Ablativekālakṛtaḥ kālakṛdbhyām kālakṛdbhyaḥ
Genitivekālakṛtaḥ kālakṛtoḥ kālakṛtām
Locativekālakṛti kālakṛtoḥ kālakṛtsu

Compound kālakṛt -

Adverb -kālakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria