Declension table of ?kālajihva

Deva

MasculineSingularDualPlural
Nominativekālajihvaḥ kālajihvau kālajihvāḥ
Vocativekālajihva kālajihvau kālajihvāḥ
Accusativekālajihvam kālajihvau kālajihvān
Instrumentalkālajihvena kālajihvābhyām kālajihvaiḥ kālajihvebhiḥ
Dativekālajihvāya kālajihvābhyām kālajihvebhyaḥ
Ablativekālajihvāt kālajihvābhyām kālajihvebhyaḥ
Genitivekālajihvasya kālajihvayoḥ kālajihvānām
Locativekālajihve kālajihvayoḥ kālajihveṣu

Compound kālajihva -

Adverb -kālajihvam -kālajihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria