Declension table of ?kālaghātinī

Deva

FeminineSingularDualPlural
Nominativekālaghātinī kālaghātinyau kālaghātinyaḥ
Vocativekālaghātini kālaghātinyau kālaghātinyaḥ
Accusativekālaghātinīm kālaghātinyau kālaghātinīḥ
Instrumentalkālaghātinyā kālaghātinībhyām kālaghātinībhiḥ
Dativekālaghātinyai kālaghātinībhyām kālaghātinībhyaḥ
Ablativekālaghātinyāḥ kālaghātinībhyām kālaghātinībhyaḥ
Genitivekālaghātinyāḥ kālaghātinyoḥ kālaghātinīnām
Locativekālaghātinyām kālaghātinyoḥ kālaghātinīṣu

Compound kālaghātini - kālaghātinī -

Adverb -kālaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria