Declension table of ?kālaghātin

Deva

MasculineSingularDualPlural
Nominativekālaghātī kālaghātinau kālaghātinaḥ
Vocativekālaghātin kālaghātinau kālaghātinaḥ
Accusativekālaghātinam kālaghātinau kālaghātinaḥ
Instrumentalkālaghātinā kālaghātibhyām kālaghātibhiḥ
Dativekālaghātine kālaghātibhyām kālaghātibhyaḥ
Ablativekālaghātinaḥ kālaghātibhyām kālaghātibhyaḥ
Genitivekālaghātinaḥ kālaghātinoḥ kālaghātinām
Locativekālaghātini kālaghātinoḥ kālaghātiṣu

Compound kālaghāti -

Adverb -kālaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria