Declension table of ?kālagati

Deva

FeminineSingularDualPlural
Nominativekālagatiḥ kālagatī kālagatayaḥ
Vocativekālagate kālagatī kālagatayaḥ
Accusativekālagatim kālagatī kālagatīḥ
Instrumentalkālagatyā kālagatibhyām kālagatibhiḥ
Dativekālagatyai kālagataye kālagatibhyām kālagatibhyaḥ
Ablativekālagatyāḥ kālagateḥ kālagatibhyām kālagatibhyaḥ
Genitivekālagatyāḥ kālagateḥ kālagatyoḥ kālagatīnām
Locativekālagatyām kālagatau kālagatyoḥ kālagatiṣu

Compound kālagati -

Adverb -kālagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria