Declension table of ?kālagandha

Deva

MasculineSingularDualPlural
Nominativekālagandhaḥ kālagandhau kālagandhāḥ
Vocativekālagandha kālagandhau kālagandhāḥ
Accusativekālagandham kālagandhau kālagandhān
Instrumentalkālagandhena kālagandhābhyām kālagandhaiḥ kālagandhebhiḥ
Dativekālagandhāya kālagandhābhyām kālagandhebhyaḥ
Ablativekālagandhāt kālagandhābhyām kālagandhebhyaḥ
Genitivekālagandhasya kālagandhayoḥ kālagandhānām
Locativekālagandhe kālagandhayoḥ kālagandheṣu

Compound kālagandha -

Adverb -kālagandham -kālagandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria