Declension table of ?kāladharman

Deva

MasculineSingularDualPlural
Nominativekāladharmā kāladharmāṇau kāladharmāṇaḥ
Vocativekāladharman kāladharmāṇau kāladharmāṇaḥ
Accusativekāladharmāṇam kāladharmāṇau kāladharmaṇaḥ
Instrumentalkāladharmaṇā kāladharmabhyām kāladharmabhiḥ
Dativekāladharmaṇe kāladharmabhyām kāladharmabhyaḥ
Ablativekāladharmaṇaḥ kāladharmabhyām kāladharmabhyaḥ
Genitivekāladharmaṇaḥ kāladharmaṇoḥ kāladharmaṇām
Locativekāladharmaṇi kāladharmaṇoḥ kāladharmasu

Compound kāladharma -

Adverb -kāladharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria