Declension table of ?kālacoditakarmaṇā

Deva

FeminineSingularDualPlural
Nominativekālacoditakarmaṇā kālacoditakarmaṇe kālacoditakarmaṇāḥ
Vocativekālacoditakarmaṇe kālacoditakarmaṇe kālacoditakarmaṇāḥ
Accusativekālacoditakarmaṇām kālacoditakarmaṇe kālacoditakarmaṇāḥ
Instrumentalkālacoditakarmaṇayā kālacoditakarmaṇābhyām kālacoditakarmaṇābhiḥ
Dativekālacoditakarmaṇāyai kālacoditakarmaṇābhyām kālacoditakarmaṇābhyaḥ
Ablativekālacoditakarmaṇāyāḥ kālacoditakarmaṇābhyām kālacoditakarmaṇābhyaḥ
Genitivekālacoditakarmaṇāyāḥ kālacoditakarmaṇayoḥ kālacoditakarmaṇānām
Locativekālacoditakarmaṇāyām kālacoditakarmaṇayoḥ kālacoditakarmaṇāsu

Adverb -kālacoditakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria