Declension table of ?kālabhāṇḍikā

Deva

FeminineSingularDualPlural
Nominativekālabhāṇḍikā kālabhāṇḍike kālabhāṇḍikāḥ
Vocativekālabhāṇḍike kālabhāṇḍike kālabhāṇḍikāḥ
Accusativekālabhāṇḍikām kālabhāṇḍike kālabhāṇḍikāḥ
Instrumentalkālabhāṇḍikayā kālabhāṇḍikābhyām kālabhāṇḍikābhiḥ
Dativekālabhāṇḍikāyai kālabhāṇḍikābhyām kālabhāṇḍikābhyaḥ
Ablativekālabhāṇḍikāyāḥ kālabhāṇḍikābhyām kālabhāṇḍikābhyaḥ
Genitivekālabhāṇḍikāyāḥ kālabhāṇḍikayoḥ kālabhāṇḍikānām
Locativekālabhāṇḍikāyām kālabhāṇḍikayoḥ kālabhāṇḍikāsu

Adverb -kālabhāṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria