Declension table of ?kālabava

Deva

MasculineSingularDualPlural
Nominativekālabavaḥ kālabavau kālabavāḥ
Vocativekālabava kālabavau kālabavāḥ
Accusativekālabavam kālabavau kālabavān
Instrumentalkālabavena kālabavābhyām kālabavaiḥ kālabavebhiḥ
Dativekālabavāya kālabavābhyām kālabavebhyaḥ
Ablativekālabavāt kālabavābhyām kālabavebhyaḥ
Genitivekālabavasya kālabavayoḥ kālabavānām
Locativekālabave kālabavayoḥ kālabaveṣu

Compound kālabava -

Adverb -kālabavam -kālabavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria