Declension table of ?kālāyasūpika

Deva

NeuterSingularDualPlural
Nominativekālāyasūpikam kālāyasūpike kālāyasūpikāni
Vocativekālāyasūpika kālāyasūpike kālāyasūpikāni
Accusativekālāyasūpikam kālāyasūpike kālāyasūpikāni
Instrumentalkālāyasūpikena kālāyasūpikābhyām kālāyasūpikaiḥ
Dativekālāyasūpikāya kālāyasūpikābhyām kālāyasūpikebhyaḥ
Ablativekālāyasūpikāt kālāyasūpikābhyām kālāyasūpikebhyaḥ
Genitivekālāyasūpikasya kālāyasūpikayoḥ kālāyasūpikānām
Locativekālāyasūpike kālāyasūpikayoḥ kālāyasūpikeṣu

Compound kālāyasūpika -

Adverb -kālāyasūpikam -kālāyasūpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria