Declension table of ?kālāyasūpika

Deva

MasculineSingularDualPlural
Nominativekālāyasūpikaḥ kālāyasūpikau kālāyasūpikāḥ
Vocativekālāyasūpika kālāyasūpikau kālāyasūpikāḥ
Accusativekālāyasūpikam kālāyasūpikau kālāyasūpikān
Instrumentalkālāyasūpikena kālāyasūpikābhyām kālāyasūpikaiḥ kālāyasūpikebhiḥ
Dativekālāyasūpikāya kālāyasūpikābhyām kālāyasūpikebhyaḥ
Ablativekālāyasūpikāt kālāyasūpikābhyām kālāyasūpikebhyaḥ
Genitivekālāyasūpikasya kālāyasūpikayoḥ kālāyasūpikānām
Locativekālāyasūpike kālāyasūpikayoḥ kālāyasūpikeṣu

Compound kālāyasūpika -

Adverb -kālāyasūpikam -kālāyasūpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria