Declension table of ?kālāyana

Deva

NeuterSingularDualPlural
Nominativekālāyanam kālāyane kālāyanāni
Vocativekālāyana kālāyane kālāyanāni
Accusativekālāyanam kālāyane kālāyanāni
Instrumentalkālāyanena kālāyanābhyām kālāyanaiḥ
Dativekālāyanāya kālāyanābhyām kālāyanebhyaḥ
Ablativekālāyanāt kālāyanābhyām kālāyanebhyaḥ
Genitivekālāyanasya kālāyanayoḥ kālāyanānām
Locativekālāyane kālāyanayoḥ kālāyaneṣu

Compound kālāyana -

Adverb -kālāyanam -kālāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria