Declension table of ?kālāvyavāya

Deva

MasculineSingularDualPlural
Nominativekālāvyavāyaḥ kālāvyavāyau kālāvyavāyāḥ
Vocativekālāvyavāya kālāvyavāyau kālāvyavāyāḥ
Accusativekālāvyavāyam kālāvyavāyau kālāvyavāyān
Instrumentalkālāvyavāyena kālāvyavāyābhyām kālāvyavāyaiḥ kālāvyavāyebhiḥ
Dativekālāvyavāyāya kālāvyavāyābhyām kālāvyavāyebhyaḥ
Ablativekālāvyavāyāt kālāvyavāyābhyām kālāvyavāyebhyaḥ
Genitivekālāvyavāyasya kālāvyavāyayoḥ kālāvyavāyānām
Locativekālāvyavāye kālāvyavāyayoḥ kālāvyavāyeṣu

Compound kālāvyavāya -

Adverb -kālāvyavāyam -kālāvyavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria