Declension table of ?kālāvara

Deva

NeuterSingularDualPlural
Nominativekālāvaram kālāvare kālāvarāṇi
Vocativekālāvara kālāvare kālāvarāṇi
Accusativekālāvaram kālāvare kālāvarāṇi
Instrumentalkālāvareṇa kālāvarābhyām kālāvaraiḥ
Dativekālāvarāya kālāvarābhyām kālāvarebhyaḥ
Ablativekālāvarāt kālāvarābhyām kālāvarebhyaḥ
Genitivekālāvarasya kālāvarayoḥ kālāvarāṇām
Locativekālāvare kālāvarayoḥ kālāvareṣu

Compound kālāvara -

Adverb -kālāvaram -kālāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria