Declension table of ?kālātyayāpadiṣṭā

Deva

FeminineSingularDualPlural
Nominativekālātyayāpadiṣṭā kālātyayāpadiṣṭe kālātyayāpadiṣṭāḥ
Vocativekālātyayāpadiṣṭe kālātyayāpadiṣṭe kālātyayāpadiṣṭāḥ
Accusativekālātyayāpadiṣṭām kālātyayāpadiṣṭe kālātyayāpadiṣṭāḥ
Instrumentalkālātyayāpadiṣṭayā kālātyayāpadiṣṭābhyām kālātyayāpadiṣṭābhiḥ
Dativekālātyayāpadiṣṭāyai kālātyayāpadiṣṭābhyām kālātyayāpadiṣṭābhyaḥ
Ablativekālātyayāpadiṣṭāyāḥ kālātyayāpadiṣṭābhyām kālātyayāpadiṣṭābhyaḥ
Genitivekālātyayāpadiṣṭāyāḥ kālātyayāpadiṣṭayoḥ kālātyayāpadiṣṭānām
Locativekālātyayāpadiṣṭāyām kālātyayāpadiṣṭayoḥ kālātyayāpadiṣṭāsu

Adverb -kālātyayāpadiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria