Declension table of ?kālātyayāpadiṣṭa

Deva

MasculineSingularDualPlural
Nominativekālātyayāpadiṣṭaḥ kālātyayāpadiṣṭau kālātyayāpadiṣṭāḥ
Vocativekālātyayāpadiṣṭa kālātyayāpadiṣṭau kālātyayāpadiṣṭāḥ
Accusativekālātyayāpadiṣṭam kālātyayāpadiṣṭau kālātyayāpadiṣṭān
Instrumentalkālātyayāpadiṣṭena kālātyayāpadiṣṭābhyām kālātyayāpadiṣṭaiḥ kālātyayāpadiṣṭebhiḥ
Dativekālātyayāpadiṣṭāya kālātyayāpadiṣṭābhyām kālātyayāpadiṣṭebhyaḥ
Ablativekālātyayāpadiṣṭāt kālātyayāpadiṣṭābhyām kālātyayāpadiṣṭebhyaḥ
Genitivekālātyayāpadiṣṭasya kālātyayāpadiṣṭayoḥ kālātyayāpadiṣṭānām
Locativekālātyayāpadiṣṭe kālātyayāpadiṣṭayoḥ kālātyayāpadiṣṭeṣu

Compound kālātyayāpadiṣṭa -

Adverb -kālātyayāpadiṣṭam -kālātyayāpadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria