Declension table of ?kālāntayama

Deva

MasculineSingularDualPlural
Nominativekālāntayamaḥ kālāntayamau kālāntayamāḥ
Vocativekālāntayama kālāntayamau kālāntayamāḥ
Accusativekālāntayamam kālāntayamau kālāntayamān
Instrumentalkālāntayamena kālāntayamābhyām kālāntayamaiḥ kālāntayamebhiḥ
Dativekālāntayamāya kālāntayamābhyām kālāntayamebhyaḥ
Ablativekālāntayamāt kālāntayamābhyām kālāntayamebhyaḥ
Genitivekālāntayamasya kālāntayamayoḥ kālāntayamānām
Locativekālāntayame kālāntayamayoḥ kālāntayameṣu

Compound kālāntayama -

Adverb -kālāntayamam -kālāntayamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria