Declension table of ?kālāntarakṣamā

Deva

FeminineSingularDualPlural
Nominativekālāntarakṣamā kālāntarakṣame kālāntarakṣamāḥ
Vocativekālāntarakṣame kālāntarakṣame kālāntarakṣamāḥ
Accusativekālāntarakṣamām kālāntarakṣame kālāntarakṣamāḥ
Instrumentalkālāntarakṣamayā kālāntarakṣamābhyām kālāntarakṣamābhiḥ
Dativekālāntarakṣamāyai kālāntarakṣamābhyām kālāntarakṣamābhyaḥ
Ablativekālāntarakṣamāyāḥ kālāntarakṣamābhyām kālāntarakṣamābhyaḥ
Genitivekālāntarakṣamāyāḥ kālāntarakṣamayoḥ kālāntarakṣamāṇām
Locativekālāntarakṣamāyām kālāntarakṣamayoḥ kālāntarakṣamāsu

Adverb -kālāntarakṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria