Declension table of ?kālāntarakṣama

Deva

MasculineSingularDualPlural
Nominativekālāntarakṣamaḥ kālāntarakṣamau kālāntarakṣamāḥ
Vocativekālāntarakṣama kālāntarakṣamau kālāntarakṣamāḥ
Accusativekālāntarakṣamam kālāntarakṣamau kālāntarakṣamān
Instrumentalkālāntarakṣameṇa kālāntarakṣamābhyām kālāntarakṣamaiḥ kālāntarakṣamebhiḥ
Dativekālāntarakṣamāya kālāntarakṣamābhyām kālāntarakṣamebhyaḥ
Ablativekālāntarakṣamāt kālāntarakṣamābhyām kālāntarakṣamebhyaḥ
Genitivekālāntarakṣamasya kālāntarakṣamayoḥ kālāntarakṣamāṇām
Locativekālāntarakṣame kālāntarakṣamayoḥ kālāntarakṣameṣu

Compound kālāntarakṣama -

Adverb -kālāntarakṣamam -kālāntarakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria